bhairav kavach for Dummies

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च

महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥

೨೨

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

ನಾಗಂ ಘಣ್ಟಾಂ ಕಪಾಲಂ ಕರಸರಸಿರುಹೈರ್ವಿಭ್ರತಂ ಭೀಮದಂಷ್ಟ್ರಂ



೧೦

ಜಲೇ ತತ್ಪುರುಷಃ ಪಾತು ಸ್ಥಲೇ ಪಾತು ಗುರುಃ ಸದಾ

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः bhairav kavach



नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं

Report this wiki page